A 586-29 Sphoṭanirūpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/29
Title: Sphoṭanirūpaṇa
Dimensions: 29 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3870
Remarks: (vākyārtha...nirūpaṇa) b Keśava Kavi,A1212/14; +A 586/30=


Reel No. A 586-29 Inventory No. 68103

Title Sphoṭanirūpaṇa

Author Keśava

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 29 x 10 cm

Folios 5

Lines per Folio 13

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3870

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śabdabrahmādhigame kāraṇabhāvaṃ samāśrayad vuduṣāṃ ||

śabdabrahma namāmo nānābhivyaṃjakavyaktam || 1 ||

atha śabdānuśāsanam iti śāstre śabdārthaṃ labhāmaha iti loke ca kim ātmakaṃ śabdam abhipretyāyaṃ śabdavyavahāra itīdānīṃ vicāryyate , prayojanaṃ cāsya vyākaraṇāraṃbhasiddhis tathāhi. yadi śakṣyāmo varṇapadātiriktaḥ sphoṭākhyo nityaśabdosti kālpanikas tv ayaṃ śabdavyavahāra iti sādhayitun tadā sphoṭṣkhyaśabdābhivyaktyarthaṃ nibaddhasvasvaprakriyāviśeṣasādhyapadavyutpādanārthaṃ vyākaraṇāraṃbhaḥ suprayojanaḥ atiriktasphoṭābhave tu varṇānam eva tātvikatvena agrajas tetra daṇḍāgram ityādau pūrvaprādivarṇānam anyathātve vilope ca tattadarthānavabodhe

nijanijaprakriyānupapattau ca na vyākaraṇārambhaḥ prayojanaḥ syād iti ,

evaṃ ca śāstre varṇānāṃ nityānityatvapakṣadvayepi vyākaraṇārambhaṇīyatoktiḥ

prauḍhivāda(!) tatheti vyaktam, tatra kecid āhuḥ | varṇānubhavajanitasaṃskārāḥ smṛtihetavontyavarṇāsahitāḥ śabdaḥ sa evārthapratyāyaka iti,

(fol.1v1-6 )

End

evaṃ ca prakriyāmātram idam avagantavyam, yataḥ padam api kālpanikam eva ,

tatvatas tu vākyam evākhaṇḍam, mayūrāṇḍakalalavad avibhāgaṃ bhinnārthapratītihetubhūtam, sphoṭākhyam abhyupagantavyam tasyaiva vṛddhaiḥ prayujyamānatvāt, padāni tu tatra nāntarīyakatayaiva pratibhāntīti nanv evaṃvidhasya śabdasya nānuśiṣṭiḥ śakyā kartum iti vyākaraṇāraṃbhānupapattiḥ prasajyeta, maivam, kālpanikaprakṛtipratyayapadādipravibhāgam āśrityānuśāsanasya karttuṃ sukaratvāt iti sarvam avadātam ||

(āndhra)kṣoṇīparivṛḍhaguroḥ śrīpratāpāryyasūrer

bhūyo bhūyo vacanaracanapreraṇenācireṇa ||

smāraṃ smāraṃ kim api kim api smartur(!) me vaikṛtā no

yat kiṃcid vālikham aham iadn tad viśodhyaṃ sudhībhiḥ || 1 ||

aṣṭavyākaraṇī prabandhacaturaḥ sāhityaratnākaraḥ

sattarkaprasaraḥ kavitvamadhuras taṃtradvayepi sthiraḥ ||

chandovitpravaraḥ paronmadaharaḥ ṣaṭśāstrapāraṃkaraḥ

śrīmān keśavasatkavir vyaracayat sphoṭapratiṣṭhām imām || 2 || ||                                                                       (fol.5r8-12 )

Colophon

iti keśavakavikṛtasphoṭanirūpaṇam agamac caramavarṇābhivyaṃjakadhvnidhvaṃsam || || śubham || ||

(fol.5r13 )

Microfilm Details

Reel No. A 586/29

Date of Filming 28-05-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-05-2004

Bibliography