A 586-29 Sphoṭanirūpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/29
Title: Sphoṭanirūpaṇa
Dimensions: 29 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3870
Remarks: (vākyārtha...nirūpaṇa) b Keśava Kavi,A1212/14; +A 586/30=
Reel No. A 586-29 Inventory No. 68103
Title Sphoṭanirūpaṇa
Author Keśava
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 29 x 10 cm
Folios 5
Lines per Folio 13
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3870
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śabdabrahmādhigame kāraṇabhāvaṃ samāśrayad vuduṣāṃ ||
śabdabrahma namāmo nānābhivyaṃjakavyaktam || 1 ||
atha śabdānuśāsanam iti śāstre śabdārthaṃ labhāmaha iti loke ca kim ātmakaṃ śabdam abhipretyāyaṃ śabdavyavahāra itīdānīṃ vicāryyate , prayojanaṃ cāsya vyākaraṇāraṃbhasiddhis tathāhi. yadi śakṣyāmo varṇapadātiriktaḥ sphoṭākhyo nityaśabdosti kālpanikas tv ayaṃ śabdavyavahāra iti sādhayitun tadā sphoṭṣkhyaśabdābhivyaktyarthaṃ nibaddhasvasvaprakriyāviśeṣasādhyapadavyutpādanārthaṃ vyākaraṇāraṃbhaḥ suprayojanaḥ atiriktasphoṭābhave tu varṇānam eva tātvikatvena agrajas tetra daṇḍāgram ityādau pūrvaprādivarṇānam anyathātve vilope ca tattadarthānavabodhe
nijanijaprakriyānupapattau ca na vyākaraṇārambhaḥ prayojanaḥ syād iti ,
evaṃ ca śāstre varṇānāṃ nityānityatvapakṣadvayepi vyākaraṇārambhaṇīyatoktiḥ
prauḍhivāda(!) tatheti vyaktam, tatra kecid āhuḥ | varṇānubhavajanitasaṃskārāḥ smṛtihetavontyavarṇāsahitāḥ śabdaḥ sa evārthapratyāyaka iti,
(fol.1v1-6 )
End
evaṃ ca prakriyāmātram idam avagantavyam, yataḥ padam api kālpanikam eva ,
tatvatas tu vākyam evākhaṇḍam, mayūrāṇḍakalalavad avibhāgaṃ bhinnārthapratītihetubhūtam, sphoṭākhyam abhyupagantavyam tasyaiva vṛddhaiḥ prayujyamānatvāt, padāni tu tatra nāntarīyakatayaiva pratibhāntīti nanv evaṃvidhasya śabdasya nānuśiṣṭiḥ śakyā kartum iti vyākaraṇāraṃbhānupapattiḥ prasajyeta, maivam, kālpanikaprakṛtipratyayapadādipravibhāgam āśrityānuśāsanasya karttuṃ sukaratvāt iti sarvam avadātam ||
(āndhra)kṣoṇīparivṛḍhaguroḥ śrīpratāpāryyasūrer
bhūyo bhūyo vacanaracanapreraṇenācireṇa ||
smāraṃ smāraṃ kim api kim api smartur(!) me vaikṛtā no
yat kiṃcid vālikham aham iadn tad viśodhyaṃ sudhībhiḥ || 1 ||
aṣṭavyākaraṇī prabandhacaturaḥ sāhityaratnākaraḥ
sattarkaprasaraḥ kavitvamadhuras taṃtradvayepi sthiraḥ ||
chandovitpravaraḥ paronmadaharaḥ ṣaṭśāstrapāraṃkaraḥ
śrīmān keśavasatkavir vyaracayat sphoṭapratiṣṭhām imām || 2 || || (fol.5r8-12 )
Colophon
iti keśavakavikṛtasphoṭanirūpaṇam agamac caramavarṇābhivyaṃjakadhvnidhvaṃsam || || śubham || ||
(fol.5r13 )
Microfilm Details
Reel No. A 586/29
Date of Filming 28-05-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-05-2004
Bibliography